Brihat Jataka - Chapter 18

Brihat Jataka - Chapter 18 #

अष्टादशोऽध्यायः(continued in audio 16)
राशिशील

प्रथितश्चतुरोऽटनोऽल्प वित्तः क्रियगे त्वायुध भृद् वितुङ्ग भागे ।
गवि वस्त्र सुगन्ध पण्य जीवी वनिताद् विट् कुशलश्च गो यवाद्ये ॥ १॥

विद्या ज्योतिष वित्तवान् मिथुनगे भानौ कुलीरे स्थिते तीक्ष्णोऽस्वः पर कार्य कृच्छ्रम पथ क्लेशैश्च संयुज्यते ।
सिंहस्थे वन शैल गो कुलरतिर्वीर्यान्वितोऽज्ञः पुमान् कन्यास्थे लिपि लेख्य काव्य गणित ज्ञानान्वितः स्त्री वपुः ॥ २॥

जातस्तौलिनि सौण्डिकोऽध्वनि रतो हैरण्यको नीच कृत् क्रूरः साहसिको विशार्जितधनः शस्त्रान्तगोऽलि स्थिते ।
सत् पूज्यो धनवान् धनुर्धर गते तीक्ष्णो भिषक् कारुको नीचोऽज्ञः कुवणिङ् मृगे अल्पधनवांल् लब्धोऽन्य भाग्यैर्रतः ॥ ३॥

नीचो घटे तनय भाग्य परिच्च्युतोऽस्व स्तोयोत्थ पण्य विभवो बनिताद् ऋतोऽन्त्ये ।
नक्षत्र मानव तनु प्रतिमे विभागे लक्ष्मादिशेत् तुहिनरश्मि दिनेशयुक्ते ॥ ४॥

नर पति सत् कृतोऽटनश्चमूप वणिक् सधनः क्षत तनुश्चौर भूरि विषयांश्च कुजः स्व गृहे ।
युवति जितान् सुहृत्सु विषमान् परदाररतान् कुहक सुवेष भीरु पौर्षान् सित भे जनयेत् ॥ ५॥

बौधे असहस्तनयवान् विसुहृत् कृतज्ञो गान्धर्वयुद्ध कुशलः कृपणोऽभयोऽर्थी ।
चान्द्रे अर्थवान् सलिलयान समर्जित स्वः प्राज्ञश्च भूमि तनये विकलः खलश्च ॥ ६॥

निःस्वः क्लेश सहो वनान्तर चरः सिंहे अल्पदारात्मजो जैवे नैकरिपुर्नरेन्द्र सचिवः ख्यातोऽभयाल्पात्मजः ।
दुःखार्तो विधनोऽटनोऽनृतरतस्तीक्ष्णश्च कुम्भ स्थिते भौमे भूरि धनात्मजो मृग गते भूपोऽथ वा तत् समः ॥ ७॥

द्यूतऋण पानरत नास्तिक चौर निःस्वाः कुस्त्रीक कूटकृद् असत्यरताः कुजऋक्षे ।
आचार्य भूरि सुतदारधनार्जनेष्टाः शौक्रे वदान्यगुरु भक्ति रताश्च सौम्ये ॥ ८॥

विकत्थनः शास्त्र कला विदग्धः प्रियंवदः सौख्यरतस्तृतीये ।
जलार्जित स्वः स्व जनस्य शत्रुः शशाङ्कजे शीत करऋक्षयुक्ते ॥ ९॥

स्त्री द्वेष्यो विधन सुखात्मजोऽटनोऽज्ञः स्त्री लोलः स्व परिभवोऽर्कराशिगे ज्ञे ।
त्यागी ज्ञः प्रचुर गुणः सुखी क्षमावान् युक्ति ज्ञो विगत भयश्च षष्ठराशौ ॥ १०॥

पर कर्म कृद् अस्व शिल्प बुद्धी ऋणवान् विष्टि करो बुधे अर्कजऋक्षे ।
नृप सत्कृत पण्डिताप्त वाक्यो नवमे अन्त्ये जित सेवकान्त्य शिल्पः ॥ ११॥

सेना निर्बहु वित्तदार तनयो दाता सुभृत्यः क्षमी तेजो दार गुणान्वितः सुर गुरौ ख्यातः पुमान् कौज भे ।
कल्पाङ्गः सधनार्थ मित्र तनयस्त्यागी प्रियः शौक्र भे बौधे भूरि परिच्छदात्मज सुहृत् साचिव्ययुक्तः सुखी ॥ १२॥

चान्द्रे रत्न सुत स्वदार विभव प्रज्ञा सुखैरन्वितः सिंहे स्याद् बल नायकः सुर गुरौ प्रोक्तं च यच्चन्र भे ।
स्वऋक्षे माण्डलिको नरेन्द्र सचिवः सेनापतिर्वाधनी कुम्भे कर्कटवत् फलानि मकरे नीचोऽल्प वित्तोऽसुखी ॥ १३॥

परयुवति रतस्तदर्थ वादैर्हृत विभवः कुल पांसनः कुजऋक्षे ।
स्व बल मति धनो नरेन्द्र पूज्यः स्व जन विभुः प्रथितोऽभयः सिते स्वे ॥ १४॥

नृप कृत्य करोऽर्थवान् कलाविन् मिथुने षष्ठ गते अतिनीच कर्मा
रविजऋक्ष गते अमरारि पूज्ये सुभगः स्त्री विजितो रतः कुनार्य्याम् ॥ १५॥

द्वि भार्योऽर्थी भीरुः प्रबल मद शोकश्च शशि भे हरौ योषाप्तार्थः प्रवरयुवतिर्मन्द तनयः ।
गुणैः पूज्यः स स्वस्तुरग सहिते दानव गुरौ झषे विद्वान् आढ्यो नृप जनित पूजोऽतिसुभगः ॥ १६॥

मूर्खोऽटनः कपटवान् विसुहृद् यमे अजे कीटे तु बन्ध वध भाक् चपलोऽघृणश्च ।
निह्रीर्सुखार्थ तनयः स्खलितश्च लेख्ये रक्षा पतिर्भवति मुख्य पतिश्च बौधे ॥ १७॥

वर्ज्य स्त्रीष्टो न बहु विभवो भूरि भार्यो वृषस्थे ख्यातः स्वोच्चे गण पुर बल ग्राम पूज्योऽर्थवांश्च ।
कर्किण्यस्वो विकलदशनो मातृ हीनोऽसुतोऽज्ञः सिंहे अनार्यो बिसुख तनयो विष्टि कृत् सूर्य पुत्रे ॥ १८॥

स्वन्तः प्रत्ययितो नरेन्द्र भवने सत् पुत्र जायाधनो जीव क्षेत्र गते अर्कजे पुर बल ग्रामाग्र नेताथ वा ।
अन्य स्त्री धन संवृतः पुर बल ग्रामाग्रणीर्मन्ददृक् स्व क्षेत्रे मलिनः स्थिरार्थ विभवो भोक्ता च जातः पुमान् ॥ १९॥

शिशिर कर समागमेक्षणानां सदृश फलं प्रवदन्ति लग्न जातम् ।
फलम् अधिकम् इदं यद् अत्र भावाद् भवन भ नाथ गुणैर्विचिन्तनीयम् ॥ २०॥